श्रावणशिवरात्रिः २०२५ : दिनाङ्कः, पूजाविधयः, जलार्पणकालस्य उत्सवः

श्रावणशिवरात्रिः २०२५ कदा अस्ति, तस्य आध्यात्मिकमहत्त्वं, जलार्पणस्य दिनाङ्कः समयः च, उपवासनियमाः, च भारतदेशे सर्वत्र सा किमर्थं आयोज्यते इति अन्वेषयत।

Raju

a month ago

istockphoto-1370494222-612x612.jpg

श्रावणशिवरात्रिः २०२५ — भक्तेः, विधीनां च आध्यात्मिकजागरणस्य पवित्रा रात्रिः

images (25)

यदि त्वं जिज्ञाससे श्रावणशिवरात्रिः २०२५ कदा अस्ति? किं च सा किमर्थं अतिशयम् आध्यात्मिकमहत्त्वं वहति इति, तर्हि अस्मिन् स्थले त्वं यथार्थतः आगतः। श्रावणमासेऽस्यां पवित्रायां रात्रौ भक्ताः भगवतः शिवस्य उपवासैः, पूजाविधिभिः, रात्रौ दीर्घकालीनं जपं च कृत्वा गाढं योगं कुर्वन्ति। यदि त्वं प्रथमवारं उपवासं करोति वा आध्यात्मिकसाधनां गाढयितुं इच्छसि, एषा मार्गदर्शिका त्वां सर्वं निर्देशयति — श्रावणशिवरात्रेः २०२५ दिनाङ्कः, जलार्पणकालः, उपवासनियमाः, च तस्या उत्सवस्य कारणम् अपि।

आगच्छतु — अस्य दिव्यसमारम्भस्य सारं ज्ञात्वा यथा अधिकं लाभं प्राप्नुयात् तथाऽनुसन्धीयाम।


श्रावणशिवरात्रिः २०२५ - दिनाङ्कः च महत्त्वम्

images (24)

श्रावणशिवरात्रिः २०२५ कदा अस्ति?
अस्मिन् वर्षे, एषा पावनी रात्रिः बुधवासरे, जुलै २३, २०२५ दिने भविष्यति। चतुर्दशी तिथिः आरभते प्रातः ४:३९ वादने (२३ जुलै), समाप्तिश्च रात्रौ २:२८ वादने (२४ जुलै)

श्रावणशिवरात्रिः किमर्थं उत्सवः इत्युच्यते?
एषा रात्रिः भगवतः शिवस्य पार्वत्याः च दिव्यविवाहस्य स्मरणरूपेण मन्यते, यः ब्रह्माण्डे सम्यग्विश्वसंतुलनं, आध्यात्मिकैक्यं च दर्शयति। अस्मिन् दिने भगवतः शिवस्य समुद्रमन्थनकाले विषं पीत्वा लोकत्राणस्य यत्नं अपि स्मर्यते — तेन तस्य कण्ठः नीलवर्णः जातः, स च “नीलकण्ठः” इति ख्यातः।

एषा रात्रिः अतिशयफलप्रदा, आध्यात्मिकप्रबोधनाय, अन्तःशान्तये, मनोऽभिलाषपरिपूर्तये च श्रेष्ठा इति श्रद्धा अस्ति।


श्रावणशिवरात्रेः २०२५ जलार्पणकालः

download (44)

शिवलिङ्गस्य जलाभिषेकस्य शुभमूहूर्ताः —

  • प्रथमः मुहूर्तः: प्रातः ४:१५ – ४:५६ (२३ जुलै)

  • द्वितीयः मुहूर्तः: प्रातः ८:३२ – १०:०२ (२३ जुलै)

  • निशीथकालपूजा: मध्यरात्रौ १२:०७ – १२:४८ (२४ जुलै)

निशीथकाले जलार्पणं विशेषं पुण्यदायकं मन्यते।

जलाभिषेके यानि समर्पणीयानि द्रव्याणि —

  • गङ्गाजलम्, अपि वा नद्याः जलम्

  • क्षीरम्, दधि, मधु, घृतम्

  • बिल्वपत्रम्

  • धत्तूरपुष्पाणि

  • भस्म (विभूति)

  • श्वेतचन्दनम्


व्रतविधानम् च पूजाविधिः

व्रतम् कथं पालनियम्?

  • त्रयोदश्याम् (२२ जुलै): केवलं एकं भोजनं कर्तव्यम्

  • प्रातः: स्नानं कृत्वा व्रतसङ्कल्पः स्वीकर्तव्यः

  • सायं काले: पुनः स्नानं कृत्वा रात्रौ पूजायाः आरम्भः

  • रात्रिः जागरणम्: चतुर्षु प्रहरेषु पूजा करणीयाः

  • उपवासविच्छेदः: सूर्योदयात् परं, चतुर्दशी समाप्तेः पूर्वं — (२४ जुलै, प्रातः ६:१३)

चतुःप्रहरपूजायाः कालाः —

  • प्रथमप्रहरः: सायं ७:१७ – ९:५३

  • द्वितीयप्रहरः: ९:५३ – १२:२८ (२४ जुलै)

  • तृतीयप्रहरः: १२:२८ – ३:०३ (२४ जुलै)

  • चतुर्थप्रहरः: ३:०३ – ५:३८ (२४ जुलै)


श्रावणशिवरात्रेः आध्यात्मिकलाभः

अन्तर्बोधः च आत्मशुद्धिः

एषा रात्रिः ध्यानाय, जपाय, स्वचिन्तनाय च उत्तमा। श्रद्धया कृतं जपनं वा पूजनं च —

  • मनसः शरीरस्य च शुद्धिकरणं करोति

  • दुष्कर्मनिवारणं करोति

  • दैवकृपां आकर्षयति

  • दम्पत्योः सम्बन्धं सुदृढं करोति

  • शान्तिं समृद्धिं च यच्छति

जपनीयानि मंत्राः —

  • ॐ नमः शिवाय

  • महामृत्युञ्जयमन्त्रः
    ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
    उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥


🇮🇳 भारते महोत्सवस्य प्रमुखं स्वरूपम्

प्रादेशिकविलक्षणता —

  • उत्तरप्रदेश-उत्तराखण्डे: कांवरयात्राया महान् आयोजनम्

  • मध्यप्रदेशे: महाकालेश्वर- ज्योतिर्लिङ्गे भव्यपूजाः

  • झारखण्डे: बाबा बैद्यनाथधामे भक्तानां समागमः

  • वाराणस्याम्: काशीविश्वनाथमन्दिरे विशालभक्तिसङ्घः

समूहभक्तिः

निशीथजागरणं, रुद्राभिषेकम्, शिवपुराणश्रवणं च अनेकमन्दिरेषु आयोज्यते। एषा रात्रिः सामूहिकभक्तेः च आध्यात्मिकोत्कर्षस्य च समयः।


सामान्यप्रश्नाः (FAQs)

श्रावणशिवरात्रिः २०२५ कदा अस्ति?
२३ जुलै २०२५ बुधवासरे, रात्रिपर्यन्तं पूजा अनुवर्तते।

किमर्थं शिवरात्रिः आचर्यते?
भगवतः शिवस्य पार्वत्याः च विवाहस्मरणं, समुद्रमन्थनकाले तस्य विषपानस्य च पूजनं।

कदा जलार्पणं करणीयं?
ब्रह्ममुहूर्ते, अमृतकाले, निशीथकाले च — शुभमूहूर्ताः।

किं जलाभिषेके समर्पणीयम्?
गङ्गाजलम्, क्षीरम्, मधु, बेलपत्रम्, धत्तूरम्, भस्म च।

सूर्योदयात् परं उपवासविच्छेदः शक्यते वा?
आम्, २४ जुलै प्रातः ६:१३ पूर्वं विच्छेदः करणीयः।


उपसंहारः

श्रावणशिवरात्रिः २०२५ केवलं उत्सवः न, किन्तु आत्मपरिवर्तनस्य, उपचारस्य, च दैवीसम्बन्धस्य एकः पवित्रद्वारम् अस्ति। उपवासं, जलाभिषेकं वा मंत्रजपं कुर्वन्, एषा रात्रिः भगवतः शिवस्य शक्त्या आत्मनं समं करोतु।

तस्मात्, द्रव्याणि सज्जीकुरुत, दिनाङ्कं चिन्हयत, च शिवरात्रेः दिव्यकम्पनैः आत्मानं प्रकाशे मोक्षे च नेतुम् अनुमन्यध्वम्।

हर हर महादेव!