सावन २०२५ आरम्भतिथि, पूजाविधयः च उपवासमार्गदर्शिका

सावनमासस्य २०२५ तमे वर्षे आध्यात्मिकमहत्त्वं विजानीत – प्रमुखविधयः, उपवासनियमाः, च सम्पूर्णः सावनपञ्चाङ्गः अपि अत्र समाविष्टः। सावनस्य आरम्भतिथिं, प्रादेशिकभेदान्, च भगवानः शिवाय समर्पितस्य अस्य पवित्रमासस्य सर्वोत्तमं उपयोगं कथं कर्तव्यमिति विशदं ज्ञानं प्राप्नुहि।

Raju

a month ago

istockphoto-1477590977-612x612.jpg

सावन २०२५: दिनाङ्काः, विधयः, च हिन्दुधर्मेऽस्मिन् पवित्रतमे मासे आध्यात्मिकमहत्त्वं

images (29)

सावनमासस्य आगमनं हिन्दुपञ्चाङ्गे अत्यन्तं आध्यात्मिकवातावरणं जनयति। भगवान्शिवायै समर्पितः अयं मासः उपवासैः, प्रार्थनाभिः, च पूजाविधिभिः सह भक्तिभावेन पाल्यते। भक्तजनाः समेकत्वेन पूजासु लीनाः भवन्ति। यद्यपि त्वं भक्तः स्यान्न वा, सावनमासस्य परम्पराणां च ज्ञानं तव आध्यात्मिकमार्गे समृद्धिं दास्यति।

२०२५ तमे वर्षे, "सावनः कदा आरभते?" इति प्रश्नः अनेकेषां भक्तानां मनसि वर्तते। आरम्भतिथिः प्रदेशभेदेन भिन्ना भवति। उत्तरभारते सावनस्य आरम्भः ११ जुलै २०२५, समाप्तिः ९ अगस्त २०२५। एषः लेखः सम्पूर्णं मार्गदर्शनं दास्यति—व्रतविधयः, उपवासनियमाः, प्रादेशिकपञ्चाङ्गानि, च सामान्यप्रश्नानां उत्तराणि अपि।


सावनमासः कः? तस्य महत्त्वं किम्?

images (30)

सावनस्य आध्यात्मिकतत्त्वम्

सावनमासः, श्रावणमासः इत्यपि कथ्यते, हिन्दुचन्द्रपञ्चाङ्गस्य पञ्चमो मासः अस्ति। अयं मासः सम्पूर्णतः भगवान्शिवायै समर्पितः अस्ति। शिवः त्रिदेवेषु संहारकर्ता च रूपान्तरणकर्ता इत्यपि। अयं कालः शुभतमः मान्यते — आशीर्वादप्राप्त्यै, पूजाविधिपरिपालनाय, च आत्मचिन्तनाय।

पौराणिकमहत्त्वम्

हिन्दुपौराणिककथाः वदन्ति यत् समुद्रमन्थनसमये "हालाहल" इत्याख्यं विषं उत्पन्नम्। ब्रह्माण्डस्य रक्षार्थं भगवान्शिवः तत् पित्वा "नीलकण्ठः" इत्याख्यं प्राप्तवान्। अयं त्यागः सावनमासे स्मर्यते, अयं कालः कृतज्ञता-भक्तीञ्च प्रकाशयति।


सावन २०२५ आरम्भतिथिः च प्रादेशिकपञ्चाङ्गानि

images (32)

प्रदेशभेदेन सावनकदा?

  • उत्तरभारत (पूर्णिमान्तपञ्चाङ्गः): ११ जुलै २०२५ – ९ अगस्त २०२५

  • दक्षिण-पश्चिमभारत (अमान्तपञ्चाङ्गः): २५ जुलै २०२५ – २३ अगस्त २०२५

  • नेपाल-हिमालयप्रदेशः (सौरपञ्चाङ्गः): १६ जुलै २०२५ – १६ अगस्त २०२५


प्रमुखसोमवाराः (सावनसोमवारव्रत)

सोमवासरेषु व्रतानि पाल्यन्ते, एते सावनसोमवाराः इति कथ्यन्ते, विशेषतः फलदायकाः सन्ति।

  • १४ जुलै २०२५ – प्रथमः सोमवासरः

  • २१ जुलै २०२५ – द्वितीयः सोमवासरः

  • २८ जुलै २०२५ – तृतीयः सोमवासरः

  • ४ अगस्त २०२५ – चतुर्थः सोमवासरः


सावनमासे अनुष्ठेयाः नित्यविधयः

प्रतिदिनीयाः पूजाविधयः:

  • प्रातःकाले उत्तिष्ठन्तु, स्नानं कुर्वन्तु

  • पूजास्थलं शुद्धीकृत्य, शिव-पार्वतीमूर्तिं स्थापयन्तु

  • देशीयघृतदीपं ज्वालयन्तु

  • शिवलिङ्गे पंचामृतं समर्पयन्तु – दुग्धं, दधि, मधु, शर्करा, घृतं

  • बिल्वपत्राणि, श्वेतानि पुष्पाणि, मिष्ठानानि अर्पयन्तु

  • "ॐ नमः शिवाय", "महामृत्युंजयमन्त्रः" इत्यादीन् जपन्तु

उपवासनियमाः:

  • फलानि, दुग्धं, च व्रतानुकूलानि खाद्यानि एव सेवनानि

  • धान्यम्, लवणं, लशुनं, पलाण्डुं, संसोधितपदार्थान् च त्यजन्तु

  • पूजनोत्तरमेव जलं पिबन्तु

  • दिनं ध्यानमग्नाः, देवालयदर्शनं च कुर्वन्तु


सावने विद्यमानाः सामान्यबाधाः तेषां च समाधानानि

उपवासनियमस्य पालनम्

  • दीर्घकालव्रतं कठिनं भवति। उपायाः:

    • पूर्वमेव व्रतसज्जा कुर्वन्तु

    • नारिकेलजलं, दुग्धं इत्यादीनां सेवनं

    • कालस्मरणार्थं मोबाइल-यन्त्रे अनुस्मारकं स्थापयन्तु

कर्मपूजासंयोजनम्

  • प्रातःकाले पूजायाः अनुष्ठानं समाप्य कार्यं कुर्वन्तु

  • सप्ताहान्ते वा संध्याकाले देवालयदर्शनं

  • डिजिटलमाध्यमेन आरतीश्रवणं वा मन्त्रजपः


गूढभक्त्यर्थं विशेषव्रतानि

षोडशसोमवारव्रतम्:

सावनसोमवारे आरभ्य १६ सोमवारेषु व्रतम् पालनं शुभफलदायकम्। विवाहसौख्यं, ऐश्वर्यं, च आध्यात्मिकविकासः प्राप्त्यै पाल्यते।

मङ्गळगौरिव्रतम्:

मङ्गलवासरेषु पार्वतीदेव्यै समर्पितं व्रतम्। विवाहिताः स्त्रियः कुले सौख्यं प्राप्त्यै पालनं कुर्वन्ति।

काँवडयात्रा:

लक्षाधिकभक्ताः गङ्गातः पवित्रजलं गृहित्वा शिवमन्दिराणि यान्ति। ११ जुलै २०२५ आरभ्य सावनशिवरात्रौ (२३ जुलै २०२५) समाप्तिः।


सामान्यप्रश्नाः (FAQs)

१. सावन २०२५ कदा आरभते?
उत्तरभारते ११ जुलै, दक्षिण-पश्चिमभारते २५ जुलै।

२. सावनसोमवारस्य महत्त्वम् किम्?
एषः भगवान्शिवस्य उपासने विशेषकालः। इच्छापूर्ति, आशीर्वादप्राप्तिः च स्युः।

३. उपवासनकाले किं खाद्यम्?
फलानि, दुग्धं, च अन्नवर्जितव्रतखाद्यानि। लवणं, पलाण्डुः, लशुनं निषिद्धम्।

४. पूर्णिमान्त-अमान्तपञ्चाङ्गयोः भेदः कः?
उत्तरभारते पूर्णिमान्तपञ्चाङ्गस्य पालनं, दक्षिणे अमान्तपञ्चाङ्गस्य। तस्मात् सावनारम्भः भिन्नः।

५. सावन २०२५ प्रमुखतिथयः काः?

  • आरम्भः – ११ जुलै (उत्तर), २५ जुलै (दक्षिण/पश्चिम)

  • समाप्तिः – ९ अगस्त (उत्तर), २३ अगस्त (दक्षिण/पश्चिम)

  • सावनशिवरात्रिः – २३ जुलै २०२५


निष्कर्षः

सावनमासः केवलं कालखंडः नास्ति – सः एकः आध्यात्मिकयात्रा अस्ति। आत्मचिन्तनम्, भजनम्, च परमेश्वरसंबन्धः अनेन सम्पद्यते। व्रतानि, पूजाः वा ज्ञानस्य प्राप्तिः यः कश्चन प्रकारः स्यात्, सावनमासः दिव्यशक्तिसंयोगाय अनुपमसंधिः अस्ति। सावन २०२५ शीघ्रं आगच्छति – आतुरं भवत्, सिद्धिं च कुरुत।