श्रावणसोमवासरः 2025: तिथयः, विधयः, अर्थश्च | श्रावणमासस्य महत्त्वम्

श्रावणसोमवासरस्य 2025 आध्यात्मिकतत्त्वं अन्वेषयत—श्रावणमासस्य महत्त्वात् आरभ्य तस्य विधीनां विवरणम्, उपवासस्य मार्गदर्शना च, “श्रावणस्य प्रथमः सोमवासरः” इत्यस्य अर्थं च जानात। श्रावणमासः किमर्थं आचर्यते, भगवान्शिवस्य भक्तये अयं कालः कः प्रकारेण पावनः इत्यपि अवगच्छत।

Raju

a month ago

images (29).jpg

श्रावण सोमवासरः 2025 – भक्तेः पुनर्जन्मस्य च एकः पावनः मार्गः

images (36)

चित्राणि (27)

यदा वृष्टिमेघाः संह्रियन्ते स्म, पृथिव्याः गीलीमृत्तिकायाः गन्धः च आकाशे व्याप्नोति स्म, तदा भारतदेशस्य कोटयः भक्ताः एकस्य आध्यात्मिकतः अत्यन्तं महत्वपूर्णं मासं—श्रावणमासं—सम्यक् समायान्ति। भगवतः शिवस्य सान्निध्येन समृद्धः अयं मासः पूजाविधीन्, उपवासं, च भक्तिपूर्णं प्रार्थनां च सूचयति। एतेषां मध्ये श्रावण सोमवासरः 2025 अतीव धार्मिकमहत्त्वं वहति।

यदि त्वं नियमितः उपासकः वा परंपरायाः विषये जिज्ञासुः अपि स्यात्, एषः मार्गदर्शकः श्रावणमासस्य महत्त्वं, तस्य विधीनां रहस्यम्, च कथं एषः कालः साधुतया उपयोजनीयः इत्येतत् स्पष्टयिष्यति।


श्रावण सोमवासरः – दिव्यसंबन्धस्य एकः मासः

download (19)

चित्राणि (29)

श्रावणस्य संस्कृतार्थः च सांस्कृतिकमूलानि

"सावन" इति शब्दः संस्कृतस्य "श्रावण" इत्यस्मात् आगतः अस्ति, यः हिन्दूचन्द्रमासस्य पञ्चमं मासं निर्देशयति। अयं मासः प्रायः जुलै–आगस्तयोः मध्ये पतति, वृष्टिकालस्य चरमकालः अपि अस्ति। हिंदीभाषायाम्, "सावन" इत्यस्य अर्थः नवचैतन्यं, भक्तिः, आत्मशुद्धिः च अस्ति।

श्रावणस्य उत्सवः कुतः करणीयः?

एषः मासः भगवान् शिवं प्रति समर्पितः अस्ति। समुद्रमन्थनस्य समये, शिवः हलाहलविषं पित्वा जगत् रक्षितवान्। तस्य ज्वालामयीं पीडां प्रशमयितुं, देवाः तस्मै जलं अर्पितवन्तः—ततः एव जलाभिषेकस्य परंपरा आरब्धा।


श्रावण सोमवासरः 2025 – तिथयः च प्रादेशिकभेदः

download (26)

चित्राणि (28)

श्रावणस्य प्रथमः सोमवासरः

उत्तरभारते 2025 तमे वर्षे श्रावणमासः 11 जुलै आरभ्यते, 9 अगस्त पर्यन्तं अस्ति। सोमवासराः –

  • 14 जुलै

  • 21 जुलै

  • 28 जुलै

  • 4 अगस्त

दक्षिणभारते, अमान्तपद्धत्याः अनुसारं, श्रावणमासः 25 जुलै आरभ्यते, 23 अगस्त समाप्तिः। अत्र सोमवासरव्रतानि 28 जुलै आरभ्य पालनं भवति।


हिन्दुधर्मे श्रावणमासस्य महत्त्वम्

चित्राणि (30)

आध्यात्मिकमहत्त्वम्

  • श्रावणमासः शिवभक्तानां कृते अत्यन्तं पवित्रः मासः अस्ति।

  • सोमवासरः तु शिवस्य प्रियतमदिनम् अस्ति।

  • भक्ताः श्रावण सोमवासरव्रतं कुर्वन्ति स्वास्थ्यं, ऐश्वर्यं, सौम्यदांपत्यं च प्राप्तुं।

पौराणिकसंदर्भः

  • देवी पार्वती श्रावणमासे शिवस्य प्रेमं प्राप्तुं कठोरं तपः अकरोत्।

  • तयोः विवाहः दिव्यप्रेमस्य प्रतीकः इत्येव मान्यते।


कथं श्रावण सोमवासरव्रतम् आचर्यते?

चित्राणि (32)

विधयः च अर्पणानि

व्रतपालनस्य क्रमः –

  • प्रातःकाले शीघ्रं उत्तिष्ठ, स्नानं कुरु।

  • शुभ्रं वा भग्वरंगयुक्तं वस्त्रं धारय।

  • शिवमन्दिरं गत्वा जलाभिषेकं कुरु, यथा –

    • दुग्धम्

    • जलम्

    • मधु

    • बिल्वपत्राणि

    • गङ्गाजलम्

  • मंत्रजपः –

    • ॐ नमः शिवाय

    • महामृत्युंजय मंत्र

  • निर्जलव्रतं वा फलं-दुग्धम् एव सेवनीयम्।

  • सायं पूजनानन्तरं उपवासविच्छेदः करणीयः।

केन एतत् आचर्यम्?

  • अविवाहिताः कन्याः – उत्तमवरस्य प्राप्त्यर्थम्

  • विवाहितयुग्मम् – दांपत्यसौख्यं कुटुंबकल्याणं च

  • आध्यात्मिकसाधकाः – आत्मशुद्धिः च भगवत्सम्बन्धः


सामान्यविघ्नानि च तेषां निवारणम्

उपवासे शरीरिकक्लेशः

उपायः – नारिकेलजलम्, फलरसाः च पानं कुर्यात् यदि निर्जलव्रतं न शक्यते।
पर्यायः – फलाहारव्रतं पालनं।

नियमितता किमर्थं आवश्यकम्?

  • प्रत्येकस्य सोमवासरस्य स्मारणाय घण्टानादं स्थापय।

  • स्थानीयमन्दिरसमूहेषु वा ऑनलाइनसमाजेषु सम्मिल्य प्रेरणा प्राप्तुं शक्यते।

विधीनां सम्यक् बोधनम्

  • शिवपुराणं पठ वा योग्यपुजारिणं पृच्छ।

  • भक्तिगीतानि शृणु, प्रवचनानि अपि शृणु।


उन्नतदृष्टिः – सामान्यस्य परतः

षोडश सोमवासरव्रतम्

केचन भक्ताः श्रावणात् परं अपि १६ सोमवासरव्रतानि आचरन्ति, दीर्घकालिकफलप्रदं इति मान्यते।

रुद्राभिषेकपूजा

श्रावणमासे रुद्राभिषेकं, यः वैदिकमन्त्रैः च अर्घ्यैः सम्पन्नः विशेषः पूजारूपः अस्ति, अतिश्रेयस्करः इत्युच्यते। एषः गृह एव वा मन्दिरे अपि करणीयः।


प्रश्नोत्तरं (FAQ)

श्रावण सोमवासरः 2025 कः विशेषः?
चत्वारः पवित्रसोमवासराः यः शिवाय समर्पितः। उपवासेन भगवतः कृपा, विघ्ननिवारणं, इच्छासिद्धिः च लभ्यते।

श्रावणमासः किमर्थं आचर्यते?
शिवस्य विषपानस्य त्यागः, पार्वत्या सह विवाहः च स्मरणाय। अयं भक्तेः, व्रतानां, च आत्मविकासस्य मासः।

हिन्द्यां सावन इत्यस्य अर्थः कः?
हिन्द्यां “सावन” इत्यर्थः वर्षाकालीनः श्रावणमासः, यः नवचैतन्यं, भक्तिं, च प्रकृतेः सौंदर्यं सूचयति।

श्रावणमासस्य महत्त्वम् किम्?
शिवभक्तानां कृते अयं पवित्रतमः मासः। उपवासेन, पूजया, प्रार्थनया च आत्मशुद्धिः च भगवत्सम्बन्धः साध्यते।

श्रावणस्य प्रथमः सोमवासरः 2025 कदा?
उत्तरभारते – 14 जुलै 2025
दक्षिणभारते – 28 जुलै 2025 (प्रदेशानुसार भेदः अस्ति)


उपसंहारः – श्रावण सोमवासरस्य दिव्यशक्तिं आलिङ्गताम्

यथा वृष्ट्या पृथिवीशुद्धिः, तथा श्रावण सोमवासरः आत्मशुद्ध्यै अवसरः अस्ति। यदि त्वं प्रेमाय, शान्त्यै, समृद्धये वा उपवससि, तर्हि अयं मासः भगवान् शिवेन सह सम्बन्धं स्थापयितुं अनन्यसंधिः अस्ति। आत्मनः जीवनं आध्यात्मिकदिशायाम् अनुकूलय।